सुबन्तावली ?पाठयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापाठयिष्यमाणः पाठयिष्यमाणौ पाठयिष्यमाणाः
सम्बोधनम्पाठयिष्यमाण पाठयिष्यमाणौ पाठयिष्यमाणाः
द्वितीयापाठयिष्यमाणम् पाठयिष्यमाणौ पाठयिष्यमाणान्
तृतीयापाठयिष्यमाणेन पाठयिष्यमाणाभ्याम् पाठयिष्यमाणैः पाठयिष्यमाणेभिः
चतुर्थीपाठयिष्यमाणाय पाठयिष्यमाणाभ्याम् पाठयिष्यमाणेभ्यः
पञ्चमीपाठयिष्यमाणात् पाठयिष्यमाणाभ्याम् पाठयिष्यमाणेभ्यः
षष्ठीपाठयिष्यमाणस्य पाठयिष्यमाणयोः पाठयिष्यमाणानाम्
सप्तमीपाठयिष्यमाणे पाठयिष्यमाणयोः पाठयिष्यमाणेषु

समास पाठयिष्यमाण

अव्यय ॰पाठयिष्यमाणम् ॰पाठयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria