Declension table of ?pāṭhayantī

Deva

FeminineSingularDualPlural
Nominativepāṭhayantī pāṭhayantyau pāṭhayantyaḥ
Vocativepāṭhayanti pāṭhayantyau pāṭhayantyaḥ
Accusativepāṭhayantīm pāṭhayantyau pāṭhayantīḥ
Instrumentalpāṭhayantyā pāṭhayantībhyām pāṭhayantībhiḥ
Dativepāṭhayantyai pāṭhayantībhyām pāṭhayantībhyaḥ
Ablativepāṭhayantyāḥ pāṭhayantībhyām pāṭhayantībhyaḥ
Genitivepāṭhayantyāḥ pāṭhayantyoḥ pāṭhayantīnām
Locativepāṭhayantyām pāṭhayantyoḥ pāṭhayantīṣu

Compound pāṭhayanti - pāṭhayantī -

Adverb -pāṭhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria