Declension table of ?pāṭhayamāna

Deva

NeuterSingularDualPlural
Nominativepāṭhayamānam pāṭhayamāne pāṭhayamānāni
Vocativepāṭhayamāna pāṭhayamāne pāṭhayamānāni
Accusativepāṭhayamānam pāṭhayamāne pāṭhayamānāni
Instrumentalpāṭhayamānena pāṭhayamānābhyām pāṭhayamānaiḥ
Dativepāṭhayamānāya pāṭhayamānābhyām pāṭhayamānebhyaḥ
Ablativepāṭhayamānāt pāṭhayamānābhyām pāṭhayamānebhyaḥ
Genitivepāṭhayamānasya pāṭhayamānayoḥ pāṭhayamānānām
Locativepāṭhayamāne pāṭhayamānayoḥ pāṭhayamāneṣu

Compound pāṭhayamāna -

Adverb -pāṭhayamānam -pāṭhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria