सुबन्तावली ?पाठवता

Roma

स्त्रीएकद्विबहु
प्रथमापाठवता पाठवते पाठवताः
सम्बोधनम्पाठवते पाठवते पाठवताः
द्वितीयापाठवताम् पाठवते पाठवताः
तृतीयापाठवतया पाठवताभ्याम् पाठवताभिः
चतुर्थीपाठवतायै पाठवताभ्याम् पाठवताभ्यः
पञ्चमीपाठवतायाः पाठवताभ्याम् पाठवताभ्यः
षष्ठीपाठवतायाः पाठवतयोः पाठवतानाम्
सप्तमीपाठवतायाम् पाठवतयोः पाठवतासु

अव्यय ॰पाठवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria