Declension table of ?pāṭhavat

Deva

MasculineSingularDualPlural
Nominativepāṭhavān pāṭhavantau pāṭhavantaḥ
Vocativepāṭhavan pāṭhavantau pāṭhavantaḥ
Accusativepāṭhavantam pāṭhavantau pāṭhavataḥ
Instrumentalpāṭhavatā pāṭhavadbhyām pāṭhavadbhiḥ
Dativepāṭhavate pāṭhavadbhyām pāṭhavadbhyaḥ
Ablativepāṭhavataḥ pāṭhavadbhyām pāṭhavadbhyaḥ
Genitivepāṭhavataḥ pāṭhavatoḥ pāṭhavatām
Locativepāṭhavati pāṭhavatoḥ pāṭhavatsu

Compound pāṭhavat -

Adverb -pāṭhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria