सुबन्तावली ?पाठनिश्चिति

Roma

स्त्रीएकद्विबहु
प्रथमापाठनिश्चितिः पाठनिश्चिती पाठनिश्चितयः
सम्बोधनम्पाठनिश्चिते पाठनिश्चिती पाठनिश्चितयः
द्वितीयापाठनिश्चितिम् पाठनिश्चिती पाठनिश्चितीः
तृतीयापाठनिश्चित्या पाठनिश्चितिभ्याम् पाठनिश्चितिभिः
चतुर्थीपाठनिश्चित्यै पाठनिश्चितये पाठनिश्चितिभ्याम् पाठनिश्चितिभ्यः
पञ्चमीपाठनिश्चित्याः पाठनिश्चितेः पाठनिश्चितिभ्याम् पाठनिश्चितिभ्यः
षष्ठीपाठनिश्चित्याः पाठनिश्चितेः पाठनिश्चित्योः पाठनिश्चितीनाम्
सप्तमीपाठनिश्चित्याम् पाठनिश्चितौ पाठनिश्चित्योः पाठनिश्चितिषु

समास पाठनिश्चिति

अव्यय ॰पाठनिश्चिति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria