Declension table of pāṭhanīya

Deva

NeuterSingularDualPlural
Nominativepāṭhanīyam pāṭhanīye pāṭhanīyāni
Vocativepāṭhanīya pāṭhanīye pāṭhanīyāni
Accusativepāṭhanīyam pāṭhanīye pāṭhanīyāni
Instrumentalpāṭhanīyena pāṭhanīyābhyām pāṭhanīyaiḥ
Dativepāṭhanīyāya pāṭhanīyābhyām pāṭhanīyebhyaḥ
Ablativepāṭhanīyāt pāṭhanīyābhyām pāṭhanīyebhyaḥ
Genitivepāṭhanīyasya pāṭhanīyayoḥ pāṭhanīyānām
Locativepāṭhanīye pāṭhanīyayoḥ pāṭhanīyeṣu

Compound pāṭhanīya -

Adverb -pāṭhanīyam -pāṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria