Declension table of pāṭhanīya

Deva

MasculineSingularDualPlural
Nominativepāṭhanīyaḥ pāṭhanīyau pāṭhanīyāḥ
Vocativepāṭhanīya pāṭhanīyau pāṭhanīyāḥ
Accusativepāṭhanīyam pāṭhanīyau pāṭhanīyān
Instrumentalpāṭhanīyena pāṭhanīyābhyām pāṭhanīyaiḥ pāṭhanīyebhiḥ
Dativepāṭhanīyāya pāṭhanīyābhyām pāṭhanīyebhyaḥ
Ablativepāṭhanīyāt pāṭhanīyābhyām pāṭhanīyebhyaḥ
Genitivepāṭhanīyasya pāṭhanīyayoḥ pāṭhanīyānām
Locativepāṭhanīye pāṭhanīyayoḥ pāṭhanīyeṣu

Compound pāṭhanīya -

Adverb -pāṭhanīyam -pāṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria