Declension table of pāṭhāntara

Deva

NeuterSingularDualPlural
Nominativepāṭhāntaram pāṭhāntare pāṭhāntarāṇi
Vocativepāṭhāntara pāṭhāntare pāṭhāntarāṇi
Accusativepāṭhāntaram pāṭhāntare pāṭhāntarāṇi
Instrumentalpāṭhāntareṇa pāṭhāntarābhyām pāṭhāntaraiḥ
Dativepāṭhāntarāya pāṭhāntarābhyām pāṭhāntarebhyaḥ
Ablativepāṭhāntarāt pāṭhāntarābhyām pāṭhāntarebhyaḥ
Genitivepāṭhāntarasya pāṭhāntarayoḥ pāṭhāntarāṇām
Locativepāṭhāntare pāṭhāntarayoḥ pāṭhāntareṣu

Compound pāṭhāntara -

Adverb -pāṭhāntaram -pāṭhāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria