Declension table of ?pāṭayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepāṭayiṣyamāṇam pāṭayiṣyamāṇe pāṭayiṣyamāṇāni
Vocativepāṭayiṣyamāṇa pāṭayiṣyamāṇe pāṭayiṣyamāṇāni
Accusativepāṭayiṣyamāṇam pāṭayiṣyamāṇe pāṭayiṣyamāṇāni
Instrumentalpāṭayiṣyamāṇena pāṭayiṣyamāṇābhyām pāṭayiṣyamāṇaiḥ
Dativepāṭayiṣyamāṇāya pāṭayiṣyamāṇābhyām pāṭayiṣyamāṇebhyaḥ
Ablativepāṭayiṣyamāṇāt pāṭayiṣyamāṇābhyām pāṭayiṣyamāṇebhyaḥ
Genitivepāṭayiṣyamāṇasya pāṭayiṣyamāṇayoḥ pāṭayiṣyamāṇānām
Locativepāṭayiṣyamāṇe pāṭayiṣyamāṇayoḥ pāṭayiṣyamāṇeṣu

Compound pāṭayiṣyamāṇa -

Adverb -pāṭayiṣyamāṇam -pāṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria