Declension table of ?pāṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepāṭayiṣyamāṇaḥ pāṭayiṣyamāṇau pāṭayiṣyamāṇāḥ
Vocativepāṭayiṣyamāṇa pāṭayiṣyamāṇau pāṭayiṣyamāṇāḥ
Accusativepāṭayiṣyamāṇam pāṭayiṣyamāṇau pāṭayiṣyamāṇān
Instrumentalpāṭayiṣyamāṇena pāṭayiṣyamāṇābhyām pāṭayiṣyamāṇaiḥ pāṭayiṣyamāṇebhiḥ
Dativepāṭayiṣyamāṇāya pāṭayiṣyamāṇābhyām pāṭayiṣyamāṇebhyaḥ
Ablativepāṭayiṣyamāṇāt pāṭayiṣyamāṇābhyām pāṭayiṣyamāṇebhyaḥ
Genitivepāṭayiṣyamāṇasya pāṭayiṣyamāṇayoḥ pāṭayiṣyamāṇānām
Locativepāṭayiṣyamāṇe pāṭayiṣyamāṇayoḥ pāṭayiṣyamāṇeṣu

Compound pāṭayiṣyamāṇa -

Adverb -pāṭayiṣyamāṇam -pāṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria