Declension table of ?pāṭayat

Deva

MasculineSingularDualPlural
Nominativepāṭayan pāṭayantau pāṭayantaḥ
Vocativepāṭayan pāṭayantau pāṭayantaḥ
Accusativepāṭayantam pāṭayantau pāṭayataḥ
Instrumentalpāṭayatā pāṭayadbhyām pāṭayadbhiḥ
Dativepāṭayate pāṭayadbhyām pāṭayadbhyaḥ
Ablativepāṭayataḥ pāṭayadbhyām pāṭayadbhyaḥ
Genitivepāṭayataḥ pāṭayatoḥ pāṭayatām
Locativepāṭayati pāṭayatoḥ pāṭayatsu

Compound pāṭayat -

Adverb -pāṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria