Declension table of ?pāṭayamāna

Deva

MasculineSingularDualPlural
Nominativepāṭayamānaḥ pāṭayamānau pāṭayamānāḥ
Vocativepāṭayamāna pāṭayamānau pāṭayamānāḥ
Accusativepāṭayamānam pāṭayamānau pāṭayamānān
Instrumentalpāṭayamānena pāṭayamānābhyām pāṭayamānaiḥ pāṭayamānebhiḥ
Dativepāṭayamānāya pāṭayamānābhyām pāṭayamānebhyaḥ
Ablativepāṭayamānāt pāṭayamānābhyām pāṭayamānebhyaḥ
Genitivepāṭayamānasya pāṭayamānayoḥ pāṭayamānānām
Locativepāṭayamāne pāṭayamānayoḥ pāṭayamāneṣu

Compound pāṭayamāna -

Adverb -pāṭayamānam -pāṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria