Declension table of ?pāṭalita

Deva

MasculineSingularDualPlural
Nominativepāṭalitaḥ pāṭalitau pāṭalitāḥ
Vocativepāṭalita pāṭalitau pāṭalitāḥ
Accusativepāṭalitam pāṭalitau pāṭalitān
Instrumentalpāṭalitena pāṭalitābhyām pāṭalitaiḥ pāṭalitebhiḥ
Dativepāṭalitāya pāṭalitābhyām pāṭalitebhyaḥ
Ablativepāṭalitāt pāṭalitābhyām pāṭalitebhyaḥ
Genitivepāṭalitasya pāṭalitayoḥ pāṭalitānām
Locativepāṭalite pāṭalitayoḥ pāṭaliteṣu

Compound pāṭalita -

Adverb -pāṭalitam -pāṭalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria