Declension table of ?pāṭaliputrikā

Deva

FeminineSingularDualPlural
Nominativepāṭaliputrikā pāṭaliputrike pāṭaliputrikāḥ
Vocativepāṭaliputrike pāṭaliputrike pāṭaliputrikāḥ
Accusativepāṭaliputrikām pāṭaliputrike pāṭaliputrikāḥ
Instrumentalpāṭaliputrikayā pāṭaliputrikābhyām pāṭaliputrikābhiḥ
Dativepāṭaliputrikāyai pāṭaliputrikābhyām pāṭaliputrikābhyaḥ
Ablativepāṭaliputrikāyāḥ pāṭaliputrikābhyām pāṭaliputrikābhyaḥ
Genitivepāṭaliputrikāyāḥ pāṭaliputrikayoḥ pāṭaliputrikāṇām
Locativepāṭaliputrikāyām pāṭaliputrikayoḥ pāṭaliputrikāsu

Adverb -pāṭaliputrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria