Declension table of ?pāṭalīputra

Deva

NeuterSingularDualPlural
Nominativepāṭalīputram pāṭalīputre pāṭalīputrāṇi
Vocativepāṭalīputra pāṭalīputre pāṭalīputrāṇi
Accusativepāṭalīputram pāṭalīputre pāṭalīputrāṇi
Instrumentalpāṭalīputreṇa pāṭalīputrābhyām pāṭalīputraiḥ
Dativepāṭalīputrāya pāṭalīputrābhyām pāṭalīputrebhyaḥ
Ablativepāṭalīputrāt pāṭalīputrābhyām pāṭalīputrebhyaḥ
Genitivepāṭalīputrasya pāṭalīputrayoḥ pāṭalīputrāṇām
Locativepāṭalīputre pāṭalīputrayoḥ pāṭalīputreṣu

Compound pāṭalīputra -

Adverb -pāṭalīputram -pāṭalīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria