Declension table of ?pāṭalī

Deva

FeminineSingularDualPlural
Nominativepāṭalī pāṭalyau pāṭalyaḥ
Vocativepāṭali pāṭalyau pāṭalyaḥ
Accusativepāṭalīm pāṭalyau pāṭalīḥ
Instrumentalpāṭalyā pāṭalībhyām pāṭalībhiḥ
Dativepāṭalyai pāṭalībhyām pāṭalībhyaḥ
Ablativepāṭalyāḥ pāṭalībhyām pāṭalībhyaḥ
Genitivepāṭalyāḥ pāṭalyoḥ pāṭalīnām
Locativepāṭalyām pāṭalyoḥ pāṭalīṣu

Compound pāṭali - pāṭalī -

Adverb -pāṭali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria