Declension table of ?pāṭalaromakā

Deva

FeminineSingularDualPlural
Nominativepāṭalaromakā pāṭalaromake pāṭalaromakāḥ
Vocativepāṭalaromake pāṭalaromake pāṭalaromakāḥ
Accusativepāṭalaromakām pāṭalaromake pāṭalaromakāḥ
Instrumentalpāṭalaromakayā pāṭalaromakābhyām pāṭalaromakābhiḥ
Dativepāṭalaromakāyai pāṭalaromakābhyām pāṭalaromakābhyaḥ
Ablativepāṭalaromakāyāḥ pāṭalaromakābhyām pāṭalaromakābhyaḥ
Genitivepāṭalaromakāyāḥ pāṭalaromakayoḥ pāṭalaromakāṇām
Locativepāṭalaromakāyām pāṭalaromakayoḥ pāṭalaromakāsu

Adverb -pāṭalaromakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria