सुबन्तावली ?पाटलरोमक

Roma

नपुंसकम्एकद्विबहु
प्रथमापाटलरोमकम् पाटलरोमके पाटलरोमकाणि
सम्बोधनम्पाटलरोमक पाटलरोमके पाटलरोमकाणि
द्वितीयापाटलरोमकम् पाटलरोमके पाटलरोमकाणि
तृतीयापाटलरोमकेण पाटलरोमकाभ्याम् पाटलरोमकैः
चतुर्थीपाटलरोमकाय पाटलरोमकाभ्याम् पाटलरोमकेभ्यः
पञ्चमीपाटलरोमकात् पाटलरोमकाभ्याम् पाटलरोमकेभ्यः
षष्ठीपाटलरोमकस्य पाटलरोमकयोः पाटलरोमकाणाम्
सप्तमीपाटलरोमके पाटलरोमकयोः पाटलरोमकेषु

समास पाटलरोमक

अव्यय ॰पाटलरोमकम् ॰पाटलरोमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria