सुबन्तावली ?पाटलकीत

Roma

पुमान्एकद्विबहु
प्रथमापाटलकीतः पाटलकीतौ पाटलकीताः
सम्बोधनम्पाटलकीत पाटलकीतौ पाटलकीताः
द्वितीयापाटलकीतम् पाटलकीतौ पाटलकीतान्
तृतीयापाटलकीतेन पाटलकीताभ्याम् पाटलकीतैः पाटलकीतेभिः
चतुर्थीपाटलकीताय पाटलकीताभ्याम् पाटलकीतेभ्यः
पञ्चमीपाटलकीतात् पाटलकीताभ्याम् पाटलकीतेभ्यः
षष्ठीपाटलकीतस्य पाटलकीतयोः पाटलकीतानाम्
सप्तमीपाटलकीते पाटलकीतयोः पाटलकीतेषु

समास पाटलकीत

अव्यय ॰पाटलकीतम् ॰पाटलकीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria