Declension table of ?pāṭalaka

Deva

NeuterSingularDualPlural
Nominativepāṭalakam pāṭalake pāṭalakāni
Vocativepāṭalaka pāṭalake pāṭalakāni
Accusativepāṭalakam pāṭalake pāṭalakāni
Instrumentalpāṭalakena pāṭalakābhyām pāṭalakaiḥ
Dativepāṭalakāya pāṭalakābhyām pāṭalakebhyaḥ
Ablativepāṭalakāt pāṭalakābhyām pāṭalakebhyaḥ
Genitivepāṭalakasya pāṭalakayoḥ pāṭalakānām
Locativepāṭalake pāṭalakayoḥ pāṭalakeṣu

Compound pāṭalaka -

Adverb -pāṭalakam -pāṭalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria