Declension table of pāṭala

Deva

NeuterSingularDualPlural
Nominativepāṭalam pāṭale pāṭalāni
Vocativepāṭala pāṭale pāṭalāni
Accusativepāṭalam pāṭale pāṭalāni
Instrumentalpāṭalena pāṭalābhyām pāṭalaiḥ
Dativepāṭalāya pāṭalābhyām pāṭalebhyaḥ
Ablativepāṭalāt pāṭalābhyām pāṭalebhyaḥ
Genitivepāṭalasya pāṭalayoḥ pāṭalānām
Locativepāṭale pāṭalayoḥ pāṭaleṣu

Compound pāṭala -

Adverb -pāṭalam -pāṭalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria