सुबन्तावली ?पाषाणचयनिबद्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमापाषाणचयनिबद्धम् पाषाणचयनिबद्धे पाषाणचयनिबद्धानि
सम्बोधनम्पाषाणचयनिबद्ध पाषाणचयनिबद्धे पाषाणचयनिबद्धानि
द्वितीयापाषाणचयनिबद्धम् पाषाणचयनिबद्धे पाषाणचयनिबद्धानि
तृतीयापाषाणचयनिबद्धेन पाषाणचयनिबद्धाभ्याम् पाषाणचयनिबद्धैः
चतुर्थीपाषाणचयनिबद्धाय पाषाणचयनिबद्धाभ्याम् पाषाणचयनिबद्धेभ्यः
पञ्चमीपाषाणचयनिबद्धात् पाषाणचयनिबद्धाभ्याम् पाषाणचयनिबद्धेभ्यः
षष्ठीपाषाणचयनिबद्धस्य पाषाणचयनिबद्धयोः पाषाणचयनिबद्धानाम्
सप्तमीपाषाणचयनिबद्धे पाषाणचयनिबद्धयोः पाषाणचयनिबद्धेषु

समास पाषाणचयनिबद्ध

अव्यय ॰पाषाणचयनिबद्धम् ॰पाषाणचयनिबद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria