Declension table of pāṣāṇa

Deva

MasculineSingularDualPlural
Nominativepāṣāṇaḥ pāṣāṇau pāṣāṇāḥ
Vocativepāṣāṇa pāṣāṇau pāṣāṇāḥ
Accusativepāṣāṇam pāṣāṇau pāṣāṇān
Instrumentalpāṣāṇena pāṣāṇābhyām pāṣāṇaiḥ pāṣāṇebhiḥ
Dativepāṣāṇāya pāṣāṇābhyām pāṣāṇebhyaḥ
Ablativepāṣāṇāt pāṣāṇābhyām pāṣāṇebhyaḥ
Genitivepāṣāṇasya pāṣāṇayoḥ pāṣāṇānām
Locativepāṣāṇe pāṣāṇayoḥ pāṣāṇeṣu

Compound pāṣāṇa -

Adverb -pāṣāṇam -pāṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria