Declension table of ?pāṣaṇḍinī

Deva

FeminineSingularDualPlural
Nominativepāṣaṇḍinī pāṣaṇḍinyau pāṣaṇḍinyaḥ
Vocativepāṣaṇḍini pāṣaṇḍinyau pāṣaṇḍinyaḥ
Accusativepāṣaṇḍinīm pāṣaṇḍinyau pāṣaṇḍinīḥ
Instrumentalpāṣaṇḍinyā pāṣaṇḍinībhyām pāṣaṇḍinībhiḥ
Dativepāṣaṇḍinyai pāṣaṇḍinībhyām pāṣaṇḍinībhyaḥ
Ablativepāṣaṇḍinyāḥ pāṣaṇḍinībhyām pāṣaṇḍinībhyaḥ
Genitivepāṣaṇḍinyāḥ pāṣaṇḍinyoḥ pāṣaṇḍinīnām
Locativepāṣaṇḍinyām pāṣaṇḍinyoḥ pāṣaṇḍinīṣu

Compound pāṣaṇḍini - pāṣaṇḍinī -

Adverb -pāṣaṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria