Declension table of pāṣaṇḍin

Deva

NeuterSingularDualPlural
Nominativepāṣaṇḍi pāṣaṇḍinī pāṣaṇḍīni
Vocativepāṣaṇḍin pāṣaṇḍi pāṣaṇḍinī pāṣaṇḍīni
Accusativepāṣaṇḍi pāṣaṇḍinī pāṣaṇḍīni
Instrumentalpāṣaṇḍinā pāṣaṇḍibhyām pāṣaṇḍibhiḥ
Dativepāṣaṇḍine pāṣaṇḍibhyām pāṣaṇḍibhyaḥ
Ablativepāṣaṇḍinaḥ pāṣaṇḍibhyām pāṣaṇḍibhyaḥ
Genitivepāṣaṇḍinaḥ pāṣaṇḍinoḥ pāṣaṇḍinām
Locativepāṣaṇḍini pāṣaṇḍinoḥ pāṣaṇḍiṣu

Compound pāṣaṇḍi -

Adverb -pāṣaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria