Declension table of pāṣaṇḍastha

Deva

MasculineSingularDualPlural
Nominativepāṣaṇḍasthaḥ pāṣaṇḍasthau pāṣaṇḍasthāḥ
Vocativepāṣaṇḍastha pāṣaṇḍasthau pāṣaṇḍasthāḥ
Accusativepāṣaṇḍastham pāṣaṇḍasthau pāṣaṇḍasthān
Instrumentalpāṣaṇḍasthena pāṣaṇḍasthābhyām pāṣaṇḍasthaiḥ pāṣaṇḍasthebhiḥ
Dativepāṣaṇḍasthāya pāṣaṇḍasthābhyām pāṣaṇḍasthebhyaḥ
Ablativepāṣaṇḍasthāt pāṣaṇḍasthābhyām pāṣaṇḍasthebhyaḥ
Genitivepāṣaṇḍasthasya pāṣaṇḍasthayoḥ pāṣaṇḍasthānām
Locativepāṣaṇḍasthe pāṣaṇḍasthayoḥ pāṣaṇḍastheṣu

Compound pāṣaṇḍastha -

Adverb -pāṣaṇḍastham -pāṣaṇḍasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria