Declension table of ?pāṇya

Deva

NeuterSingularDualPlural
Nominativepāṇyam pāṇye pāṇyāni
Vocativepāṇya pāṇye pāṇyāni
Accusativepāṇyam pāṇye pāṇyāni
Instrumentalpāṇyena pāṇyābhyām pāṇyaiḥ
Dativepāṇyāya pāṇyābhyām pāṇyebhyaḥ
Ablativepāṇyāt pāṇyābhyām pāṇyebhyaḥ
Genitivepāṇyasya pāṇyayoḥ pāṇyānām
Locativepāṇye pāṇyayoḥ pāṇyeṣu

Compound pāṇya -

Adverb -pāṇyam -pāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria