Declension table of ?pāṇya

Deva

MasculineSingularDualPlural
Nominativepāṇyaḥ pāṇyau pāṇyāḥ
Vocativepāṇya pāṇyau pāṇyāḥ
Accusativepāṇyam pāṇyau pāṇyān
Instrumentalpāṇyena pāṇyābhyām pāṇyaiḥ pāṇyebhiḥ
Dativepāṇyāya pāṇyābhyām pāṇyebhyaḥ
Ablativepāṇyāt pāṇyābhyām pāṇyebhyaḥ
Genitivepāṇyasya pāṇyayoḥ pāṇyānām
Locativepāṇye pāṇyayoḥ pāṇyeṣu

Compound pāṇya -

Adverb -pāṇyam -pāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria