Declension table of ?pāṇistha

Deva

MasculineSingularDualPlural
Nominativepāṇisthaḥ pāṇisthau pāṇisthāḥ
Vocativepāṇistha pāṇisthau pāṇisthāḥ
Accusativepāṇistham pāṇisthau pāṇisthān
Instrumentalpāṇisthena pāṇisthābhyām pāṇisthaiḥ pāṇisthebhiḥ
Dativepāṇisthāya pāṇisthābhyām pāṇisthebhyaḥ
Ablativepāṇisthāt pāṇisthābhyām pāṇisthebhyaḥ
Genitivepāṇisthasya pāṇisthayoḥ pāṇisthānām
Locativepāṇisthe pāṇisthayoḥ pāṇistheṣu

Compound pāṇistha -

Adverb -pāṇistham -pāṇisthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria