Declension table of ?pāṇipuṭaka

Deva

MasculineSingularDualPlural
Nominativepāṇipuṭakaḥ pāṇipuṭakau pāṇipuṭakāḥ
Vocativepāṇipuṭaka pāṇipuṭakau pāṇipuṭakāḥ
Accusativepāṇipuṭakam pāṇipuṭakau pāṇipuṭakān
Instrumentalpāṇipuṭakena pāṇipuṭakābhyām pāṇipuṭakaiḥ pāṇipuṭakebhiḥ
Dativepāṇipuṭakāya pāṇipuṭakābhyām pāṇipuṭakebhyaḥ
Ablativepāṇipuṭakāt pāṇipuṭakābhyām pāṇipuṭakebhyaḥ
Genitivepāṇipuṭakasya pāṇipuṭakayoḥ pāṇipuṭakānām
Locativepāṇipuṭake pāṇipuṭakayoḥ pāṇipuṭakeṣu

Compound pāṇipuṭaka -

Adverb -pāṇipuṭakam -pāṇipuṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria