Declension table of ?pāṇipraṇayinī

Deva

FeminineSingularDualPlural
Nominativepāṇipraṇayinī pāṇipraṇayinyau pāṇipraṇayinyaḥ
Vocativepāṇipraṇayini pāṇipraṇayinyau pāṇipraṇayinyaḥ
Accusativepāṇipraṇayinīm pāṇipraṇayinyau pāṇipraṇayinīḥ
Instrumentalpāṇipraṇayinyā pāṇipraṇayinībhyām pāṇipraṇayinībhiḥ
Dativepāṇipraṇayinyai pāṇipraṇayinībhyām pāṇipraṇayinībhyaḥ
Ablativepāṇipraṇayinyāḥ pāṇipraṇayinībhyām pāṇipraṇayinībhyaḥ
Genitivepāṇipraṇayinyāḥ pāṇipraṇayinyoḥ pāṇipraṇayinīnām
Locativepāṇipraṇayinyām pāṇipraṇayinyoḥ pāṇipraṇayinīṣu

Compound pāṇipraṇayini - pāṇipraṇayinī -

Adverb -pāṇipraṇayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria