Declension table of ?pāṇinyuktā

Deva

FeminineSingularDualPlural
Nominativepāṇinyuktā pāṇinyukte pāṇinyuktāḥ
Vocativepāṇinyukte pāṇinyukte pāṇinyuktāḥ
Accusativepāṇinyuktām pāṇinyukte pāṇinyuktāḥ
Instrumentalpāṇinyuktayā pāṇinyuktābhyām pāṇinyuktābhiḥ
Dativepāṇinyuktāyai pāṇinyuktābhyām pāṇinyuktābhyaḥ
Ablativepāṇinyuktāyāḥ pāṇinyuktābhyām pāṇinyuktābhyaḥ
Genitivepāṇinyuktāyāḥ pāṇinyuktayoḥ pāṇinyuktānām
Locativepāṇinyuktāyām pāṇinyuktayoḥ pāṇinyuktāsu

Adverb -pāṇinyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria