Declension table of ?pāṇinikṛti

Deva

FeminineSingularDualPlural
Nominativepāṇinikṛtiḥ pāṇinikṛtī pāṇinikṛtayaḥ
Vocativepāṇinikṛte pāṇinikṛtī pāṇinikṛtayaḥ
Accusativepāṇinikṛtim pāṇinikṛtī pāṇinikṛtīḥ
Instrumentalpāṇinikṛtyā pāṇinikṛtibhyām pāṇinikṛtibhiḥ
Dativepāṇinikṛtyai pāṇinikṛtaye pāṇinikṛtibhyām pāṇinikṛtibhyaḥ
Ablativepāṇinikṛtyāḥ pāṇinikṛteḥ pāṇinikṛtibhyām pāṇinikṛtibhyaḥ
Genitivepāṇinikṛtyāḥ pāṇinikṛteḥ pāṇinikṛtyoḥ pāṇinikṛtīnām
Locativepāṇinikṛtyām pāṇinikṛtau pāṇinikṛtyoḥ pāṇinikṛtiṣu

Compound pāṇinikṛti -

Adverb -pāṇinikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria