सुबन्तावली ?पाणिनीयमतदर्पण

Roma

पुमान्एकद्विबहु
प्रथमापाणिनीयमतदर्पणः पाणिनीयमतदर्पणौ पाणिनीयमतदर्पणाः
सम्बोधनम्पाणिनीयमतदर्पण पाणिनीयमतदर्पणौ पाणिनीयमतदर्पणाः
द्वितीयापाणिनीयमतदर्पणम् पाणिनीयमतदर्पणौ पाणिनीयमतदर्पणान्
तृतीयापाणिनीयमतदर्पणेन पाणिनीयमतदर्पणाभ्याम् पाणिनीयमतदर्पणैः पाणिनीयमतदर्पणेभिः
चतुर्थीपाणिनीयमतदर्पणाय पाणिनीयमतदर्पणाभ्याम् पाणिनीयमतदर्पणेभ्यः
पञ्चमीपाणिनीयमतदर्पणात् पाणिनीयमतदर्पणाभ्याम् पाणिनीयमतदर्पणेभ्यः
षष्ठीपाणिनीयमतदर्पणस्य पाणिनीयमतदर्पणयोः पाणिनीयमतदर्पणानाम्
सप्तमीपाणिनीयमतदर्पणे पाणिनीयमतदर्पणयोः पाणिनीयमतदर्पणेषु

समास पाणिनीयमतदर्पण

अव्यय ॰पाणिनीयमतदर्पणम् ॰पाणिनीयमतदर्पणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria