Declension table of ?pāṇimūla

Deva

NeuterSingularDualPlural
Nominativepāṇimūlam pāṇimūle pāṇimūlāni
Vocativepāṇimūla pāṇimūle pāṇimūlāni
Accusativepāṇimūlam pāṇimūle pāṇimūlāni
Instrumentalpāṇimūlena pāṇimūlābhyām pāṇimūlaiḥ
Dativepāṇimūlāya pāṇimūlābhyām pāṇimūlebhyaḥ
Ablativepāṇimūlāt pāṇimūlābhyām pāṇimūlebhyaḥ
Genitivepāṇimūlasya pāṇimūlayoḥ pāṇimūlānām
Locativepāṇimūle pāṇimūlayoḥ pāṇimūleṣu

Compound pāṇimūla -

Adverb -pāṇimūlam -pāṇimūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria