Declension table of ?pāṇimukha

Deva

NeuterSingularDualPlural
Nominativepāṇimukham pāṇimukhe pāṇimukhāni
Vocativepāṇimukha pāṇimukhe pāṇimukhāni
Accusativepāṇimukham pāṇimukhe pāṇimukhāni
Instrumentalpāṇimukhena pāṇimukhābhyām pāṇimukhaiḥ
Dativepāṇimukhāya pāṇimukhābhyām pāṇimukhebhyaḥ
Ablativepāṇimukhāt pāṇimukhābhyām pāṇimukhebhyaḥ
Genitivepāṇimukhasya pāṇimukhayoḥ pāṇimukhānām
Locativepāṇimukhe pāṇimukhayoḥ pāṇimukheṣu

Compound pāṇimukha -

Adverb -pāṇimukham -pāṇimukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria