Declension table of ?pāṇimarda

Deva

MasculineSingularDualPlural
Nominativepāṇimardaḥ pāṇimardau pāṇimardāḥ
Vocativepāṇimarda pāṇimardau pāṇimardāḥ
Accusativepāṇimardam pāṇimardau pāṇimardān
Instrumentalpāṇimardena pāṇimardābhyām pāṇimardaiḥ pāṇimardebhiḥ
Dativepāṇimardāya pāṇimardābhyām pāṇimardebhyaḥ
Ablativepāṇimardāt pāṇimardābhyām pāṇimardebhyaḥ
Genitivepāṇimardasya pāṇimardayoḥ pāṇimardānām
Locativepāṇimarde pāṇimardayoḥ pāṇimardeṣu

Compound pāṇimarda -

Adverb -pāṇimardam -pāṇimardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria