Declension table of pāṇigha

Deva

MasculineSingularDualPlural
Nominativepāṇighaḥ pāṇighau pāṇighāḥ
Vocativepāṇigha pāṇighau pāṇighāḥ
Accusativepāṇigham pāṇighau pāṇighān
Instrumentalpāṇighena pāṇighābhyām pāṇighaiḥ pāṇighebhiḥ
Dativepāṇighāya pāṇighābhyām pāṇighebhyaḥ
Ablativepāṇighāt pāṇighābhyām pāṇighebhyaḥ
Genitivepāṇighasya pāṇighayoḥ pāṇighānām
Locativepāṇighe pāṇighayoḥ pāṇigheṣu

Compound pāṇigha -

Adverb -pāṇigham -pāṇighāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria