Declension table of ?pāṇicandra

Deva

MasculineSingularDualPlural
Nominativepāṇicandraḥ pāṇicandrau pāṇicandrāḥ
Vocativepāṇicandra pāṇicandrau pāṇicandrāḥ
Accusativepāṇicandram pāṇicandrau pāṇicandrān
Instrumentalpāṇicandreṇa pāṇicandrābhyām pāṇicandraiḥ pāṇicandrebhiḥ
Dativepāṇicandrāya pāṇicandrābhyām pāṇicandrebhyaḥ
Ablativepāṇicandrāt pāṇicandrābhyām pāṇicandrebhyaḥ
Genitivepāṇicandrasya pāṇicandrayoḥ pāṇicandrāṇām
Locativepāṇicandre pāṇicandrayoḥ pāṇicandreṣu

Compound pāṇicandra -

Adverb -pāṇicandram -pāṇicandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria