Declension table of ?pāṇicāpala

Deva

NeuterSingularDualPlural
Nominativepāṇicāpalam pāṇicāpale pāṇicāpalāni
Vocativepāṇicāpala pāṇicāpale pāṇicāpalāni
Accusativepāṇicāpalam pāṇicāpale pāṇicāpalāni
Instrumentalpāṇicāpalena pāṇicāpalābhyām pāṇicāpalaiḥ
Dativepāṇicāpalāya pāṇicāpalābhyām pāṇicāpalebhyaḥ
Ablativepāṇicāpalāt pāṇicāpalābhyām pāṇicāpalebhyaḥ
Genitivepāṇicāpalasya pāṇicāpalayoḥ pāṇicāpalānām
Locativepāṇicāpale pāṇicāpalayoḥ pāṇicāpaleṣu

Compound pāṇicāpala -

Adverb -pāṇicāpalam -pāṇicāpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria