Declension table of ?pāṇindhaya

Deva

MasculineSingularDualPlural
Nominativepāṇindhayaḥ pāṇindhayau pāṇindhayāḥ
Vocativepāṇindhaya pāṇindhayau pāṇindhayāḥ
Accusativepāṇindhayam pāṇindhayau pāṇindhayān
Instrumentalpāṇindhayena pāṇindhayābhyām pāṇindhayaiḥ pāṇindhayebhiḥ
Dativepāṇindhayāya pāṇindhayābhyām pāṇindhayebhyaḥ
Ablativepāṇindhayāt pāṇindhayābhyām pāṇindhayebhyaḥ
Genitivepāṇindhayasya pāṇindhayayoḥ pāṇindhayānām
Locativepāṇindhaye pāṇindhayayoḥ pāṇindhayeṣu

Compound pāṇindhaya -

Adverb -pāṇindhayam -pāṇindhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria