Declension table of ?pāṇḍyavāṭa

Deva

MasculineSingularDualPlural
Nominativepāṇḍyavāṭaḥ pāṇḍyavāṭau pāṇḍyavāṭāḥ
Vocativepāṇḍyavāṭa pāṇḍyavāṭau pāṇḍyavāṭāḥ
Accusativepāṇḍyavāṭam pāṇḍyavāṭau pāṇḍyavāṭān
Instrumentalpāṇḍyavāṭena pāṇḍyavāṭābhyām pāṇḍyavāṭaiḥ pāṇḍyavāṭebhiḥ
Dativepāṇḍyavāṭāya pāṇḍyavāṭābhyām pāṇḍyavāṭebhyaḥ
Ablativepāṇḍyavāṭāt pāṇḍyavāṭābhyām pāṇḍyavāṭebhyaḥ
Genitivepāṇḍyavāṭasya pāṇḍyavāṭayoḥ pāṇḍyavāṭānām
Locativepāṇḍyavāṭe pāṇḍyavāṭayoḥ pāṇḍyavāṭeṣu

Compound pāṇḍyavāṭa -

Adverb -pāṇḍyavāṭam -pāṇḍyavāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria