सुबन्तावली ?पाण्ड्यनरेश्वर

Roma

पुमान्एकद्विबहु
प्रथमापाण्ड्यनरेश्वरः पाण्ड्यनरेश्वरौ पाण्ड्यनरेश्वराः
सम्बोधनम्पाण्ड्यनरेश्वर पाण्ड्यनरेश्वरौ पाण्ड्यनरेश्वराः
द्वितीयापाण्ड्यनरेश्वरम् पाण्ड्यनरेश्वरौ पाण्ड्यनरेश्वरान्
तृतीयापाण्ड्यनरेश्वरेण पाण्ड्यनरेश्वराभ्याम् पाण्ड्यनरेश्वरैः पाण्ड्यनरेश्वरेभिः
चतुर्थीपाण्ड्यनरेश्वराय पाण्ड्यनरेश्वराभ्याम् पाण्ड्यनरेश्वरेभ्यः
पञ्चमीपाण्ड्यनरेश्वरात् पाण्ड्यनरेश्वराभ्याम् पाण्ड्यनरेश्वरेभ्यः
षष्ठीपाण्ड्यनरेश्वरस्य पाण्ड्यनरेश्वरयोः पाण्ड्यनरेश्वराणाम्
सप्तमीपाण्ड्यनरेश्वरे पाण्ड्यनरेश्वरयोः पाण्ड्यनरेश्वरेषु

समास पाण्ड्यनरेश्वर

अव्यय ॰पाण्ड्यनरेश्वरम् ॰पाण्ड्यनरेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria