Declension table of ?pāṇḍyanātha

Deva

MasculineSingularDualPlural
Nominativepāṇḍyanāthaḥ pāṇḍyanāthau pāṇḍyanāthāḥ
Vocativepāṇḍyanātha pāṇḍyanāthau pāṇḍyanāthāḥ
Accusativepāṇḍyanātham pāṇḍyanāthau pāṇḍyanāthān
Instrumentalpāṇḍyanāthena pāṇḍyanāthābhyām pāṇḍyanāthaiḥ pāṇḍyanāthebhiḥ
Dativepāṇḍyanāthāya pāṇḍyanāthābhyām pāṇḍyanāthebhyaḥ
Ablativepāṇḍyanāthāt pāṇḍyanāthābhyām pāṇḍyanāthebhyaḥ
Genitivepāṇḍyanāthasya pāṇḍyanāthayoḥ pāṇḍyanāthānām
Locativepāṇḍyanāthe pāṇḍyanāthayoḥ pāṇḍyanātheṣu

Compound pāṇḍyanātha -

Adverb -pāṇḍyanātham -pāṇḍyanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria