सुबन्तावली ?पाण्ड्वार्ति

Roma

स्त्रीएकद्विबहु
प्रथमापाण्ड्वार्तिः पाण्ड्वार्ती पाण्ड्वार्तयः
सम्बोधनम्पाण्ड्वार्ते पाण्ड्वार्ती पाण्ड्वार्तयः
द्वितीयापाण्ड्वार्तिम् पाण्ड्वार्ती पाण्ड्वार्तीः
तृतीयापाण्ड्वार्त्या पाण्ड्वार्तिभ्याम् पाण्ड्वार्तिभिः
चतुर्थीपाण्ड्वार्त्यै पाण्ड्वार्तये पाण्ड्वार्तिभ्याम् पाण्ड्वार्तिभ्यः
पञ्चमीपाण्ड्वार्त्याः पाण्ड्वार्तेः पाण्ड्वार्तिभ्याम् पाण्ड्वार्तिभ्यः
षष्ठीपाण्ड्वार्त्याः पाण्ड्वार्तेः पाण्ड्वार्त्योः पाण्ड्वार्तीनाम्
सप्तमीपाण्ड्वार्त्याम् पाण्ड्वार्तौ पाण्ड्वार्त्योः पाण्ड्वार्तिषु

समास पाण्ड्वार्ति

अव्यय ॰पाण्ड्वार्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria