Declension table of ?pāṇḍva

Deva

NeuterSingularDualPlural
Nominativepāṇḍvam pāṇḍve pāṇḍvāni
Vocativepāṇḍva pāṇḍve pāṇḍvāni
Accusativepāṇḍvam pāṇḍve pāṇḍvāni
Instrumentalpāṇḍvena pāṇḍvābhyām pāṇḍvaiḥ
Dativepāṇḍvāya pāṇḍvābhyām pāṇḍvebhyaḥ
Ablativepāṇḍvāt pāṇḍvābhyām pāṇḍvebhyaḥ
Genitivepāṇḍvasya pāṇḍvayoḥ pāṇḍvānām
Locativepāṇḍve pāṇḍvayoḥ pāṇḍveṣu

Compound pāṇḍva -

Adverb -pāṇḍvam -pāṇḍvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria