Declension table of ?pāṇḍuśarmilā

Deva

FeminineSingularDualPlural
Nominativepāṇḍuśarmilā pāṇḍuśarmile pāṇḍuśarmilāḥ
Vocativepāṇḍuśarmile pāṇḍuśarmile pāṇḍuśarmilāḥ
Accusativepāṇḍuśarmilām pāṇḍuśarmile pāṇḍuśarmilāḥ
Instrumentalpāṇḍuśarmilayā pāṇḍuśarmilābhyām pāṇḍuśarmilābhiḥ
Dativepāṇḍuśarmilāyai pāṇḍuśarmilābhyām pāṇḍuśarmilābhyaḥ
Ablativepāṇḍuśarmilāyāḥ pāṇḍuśarmilābhyām pāṇḍuśarmilābhyaḥ
Genitivepāṇḍuśarmilāyāḥ pāṇḍuśarmilayoḥ pāṇḍuśarmilānām
Locativepāṇḍuśarmilāyām pāṇḍuśarmilayoḥ pāṇḍuśarmilāsu

Adverb -pāṇḍuśarmilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria