Declension table of ?pāṇḍutaru

Deva

MasculineSingularDualPlural
Nominativepāṇḍutaruḥ pāṇḍutarū pāṇḍutaravaḥ
Vocativepāṇḍutaro pāṇḍutarū pāṇḍutaravaḥ
Accusativepāṇḍutarum pāṇḍutarū pāṇḍutarūn
Instrumentalpāṇḍutaruṇā pāṇḍutarubhyām pāṇḍutarubhiḥ
Dativepāṇḍutarave pāṇḍutarubhyām pāṇḍutarubhyaḥ
Ablativepāṇḍutaroḥ pāṇḍutarubhyām pāṇḍutarubhyaḥ
Genitivepāṇḍutaroḥ pāṇḍutarvoḥ pāṇḍutarūṇām
Locativepāṇḍutarau pāṇḍutarvoḥ pāṇḍutaruṣu

Compound pāṇḍutaru -

Adverb -pāṇḍutaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria