Declension table of ?pāṇḍusikatā

Deva

FeminineSingularDualPlural
Nominativepāṇḍusikatā pāṇḍusikate pāṇḍusikatāḥ
Vocativepāṇḍusikate pāṇḍusikate pāṇḍusikatāḥ
Accusativepāṇḍusikatām pāṇḍusikate pāṇḍusikatāḥ
Instrumentalpāṇḍusikatayā pāṇḍusikatābhyām pāṇḍusikatābhiḥ
Dativepāṇḍusikatāyai pāṇḍusikatābhyām pāṇḍusikatābhyaḥ
Ablativepāṇḍusikatāyāḥ pāṇḍusikatābhyām pāṇḍusikatābhyaḥ
Genitivepāṇḍusikatāyāḥ pāṇḍusikatayoḥ pāṇḍusikatānām
Locativepāṇḍusikatāyām pāṇḍusikatayoḥ pāṇḍusikatāsu

Adverb -pāṇḍusikatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria